Original

एकोंऽशो वासवं यातु द्वितीयो वज्रमेव तु ।तृतीयो भूतलं शक्रस्ततो वृत्रं हनिष्यति ॥ ७ ॥

Segmented

एको ऽंशो वासवम् यातु द्वितीयो वज्रम् एव तु तृतीयो भू-तलम् शक्रः ततस् वृत्रम् हनिष्यति

Analysis

Word Lemma Parse
एको एक pos=n,g=m,c=1,n=s
ऽंशो अंश pos=n,g=m,c=1,n=s
वासवम् वासव pos=n,g=m,c=2,n=s
यातु या pos=v,p=3,n=s,l=lot
द्वितीयो द्वितीय pos=a,g=m,c=1,n=s
वज्रम् वज्र pos=n,g=n,c=2,n=s
एव एव pos=i
तु तु pos=i
तृतीयो तृतीय pos=a,g=m,c=1,n=s
भू भू pos=n,comp=y
तलम् तल pos=n,g=m,c=2,n=s
शक्रः शक्र pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
वृत्रम् वृत्र pos=n,g=m,c=2,n=s
हनिष्यति हन् pos=v,p=3,n=s,l=lrt