Original

त्रिधा भूतं करिष्येऽहमात्मानं सुरसत्तमाः ।तेन वृत्रं सहस्राक्षो हनिष्यति न संशयः ॥ ६ ॥

Segmented

त्रिधा भूतम् करिष्ये ऽहम् आत्मानम् सुर-सत्तमाः तेन वृत्रम् सहस्राक्षो हनिष्यति न संशयः

Analysis

Word Lemma Parse
त्रिधा त्रिधा pos=i
भूतम् भू pos=va,g=m,c=2,n=s,f=part
करिष्ये कृ pos=v,p=1,n=s,l=lrt
ऽहम् मद् pos=n,g=,c=1,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
सुर सुर pos=n,comp=y
सत्तमाः सत्तम pos=a,g=m,c=8,n=p
तेन तेन pos=i
वृत्रम् वृत्र pos=n,g=m,c=2,n=s
सहस्राक्षो सहस्राक्ष pos=n,g=m,c=1,n=s
हनिष्यति हन् pos=v,p=3,n=s,l=lrt
pos=i
संशयः संशय pos=n,g=m,c=1,n=s