Original

अवश्यं करणीयं च भवतां सुखमुत्तमम् ।तस्मादुपायमाख्यास्ये येन वृत्रं हनिष्यथ ॥ ५ ॥

Segmented

अवश्यम् करणीयम् च भवताम् सुखम् उत्तमम् तस्माद् उपायम् आख्यास्ये येन वृत्रम् हनिष्यथ

Analysis

Word Lemma Parse
अवश्यम् अवश्यम् pos=i
करणीयम् कृ pos=va,g=n,c=1,n=s,f=krtya
pos=i
भवताम् भवत् pos=a,g=m,c=6,n=p
सुखम् सुख pos=n,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s
तस्माद् तस्मात् pos=i
उपायम् उपाय pos=n,g=m,c=2,n=s
आख्यास्ये आख्या pos=v,p=1,n=s,l=lrt
येन यद् pos=n,g=m,c=3,n=s
वृत्रम् वृत्र pos=n,g=m,c=2,n=s
हनिष्यथ हन् pos=v,p=2,n=p,l=lrt