Original

पूर्वं सौहृदबद्धोऽस्मि वृत्रस्य सुमहात्मनः ।तेन युष्मत्प्रियार्थं वै नाहं हन्मि महासुरम् ॥ ४ ॥

Segmented

पूर्वम् सौहृद-बद्धः ऽस्मि वृत्रस्य सु महात्मनः तेन त्वद्-प्रिय-अर्थम् वै न अहम् हन्मि महा-असुरम्

Analysis

Word Lemma Parse
पूर्वम् पूर्वम् pos=i
सौहृद सौहृद pos=n,comp=y
बद्धः बन्ध् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
वृत्रस्य वृत्र pos=n,g=m,c=6,n=s
सु सु pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
तेन तेन pos=i
त्वद् त्वद् pos=n,comp=y
प्रिय प्रिय pos=a,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
वै वै pos=i
pos=i
अहम् मद् pos=n,g=,c=1,n=s
हन्मि हन् pos=v,p=1,n=s,l=lat
महा महत् pos=a,comp=y
असुरम् असुर pos=n,g=m,c=2,n=s