Original

सहस्राक्षवचः श्रुत्वा सर्वेषां च दिवौकसाम् ।विष्णुर्देवानुवाचेदं सर्वानिन्द्रपुरोगमान् ॥ ३ ॥

Segmented

सहस्राक्ष-वचः श्रुत्वा सर्वेषाम् च दिवौकसाम् विष्णुः देवान् उवाच इदम् सर्वान् इन्द्र-पुरोगमान्

Analysis

Word Lemma Parse
सहस्राक्ष सहस्राक्ष pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
pos=i
दिवौकसाम् दिवौकस् pos=n,g=m,c=6,n=p
विष्णुः विष्णु pos=n,g=m,c=1,n=s
देवान् देव pos=n,g=m,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
इन्द्र इन्द्र pos=n,comp=y
पुरोगमान् पुरोगम pos=a,g=m,c=2,n=p