Original

राघवेणैवमुक्तस्तु सुमित्रानन्दवर्धनः ।भूय एव कथां दिव्यां कथयामास लक्ष्मणः ॥ २ ॥

Segmented

राघवेन एवम् उक्तवान् तु सुमित्रा-आनन्द-वर्धनः भूय एव कथाम् दिव्याम् कथयामास लक्ष्मणः

Analysis

Word Lemma Parse
राघवेन राघव pos=n,g=m,c=3,n=s
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
सुमित्रा सुमित्रा pos=n,comp=y
आनन्द आनन्द pos=n,comp=y
वर्धनः वर्धन pos=a,g=m,c=1,n=s
भूय भूयस् pos=i
एव एव pos=i
कथाम् कथा pos=n,g=f,c=2,n=s
दिव्याम् दिव्य pos=a,g=f,c=2,n=s
कथयामास कथय् pos=v,p=3,n=s,l=lit
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s