Original

हतश्चायं त्वया वृत्रो ब्रह्महत्या च वासवम् ।बाधते सुरशार्दूल मोक्षं तस्य विनिर्दिश ॥ १९ ॥

Segmented

हतः च अयम् त्वया वृत्रो ब्रह्महत्या च वासवम् बाधते सुर-शार्दूल मोक्षम् तस्य विनिर्दिश

Analysis

Word Lemma Parse
हतः हन् pos=va,g=m,c=1,n=s,f=part
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
वृत्रो वृत्र pos=n,g=m,c=1,n=s
ब्रह्महत्या ब्रह्महत्या pos=n,g=f,c=1,n=s
pos=i
वासवम् वासव pos=n,g=m,c=2,n=s
बाधते बाध् pos=v,p=3,n=s,l=lat
सुर सुर pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
मोक्षम् मोक्ष pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
विनिर्दिश विनिर्दिश् pos=v,p=2,n=s,l=lot