Original

तमिन्द्रं ब्रह्महत्याशु गच्छन्तमनुगच्छति ।अपतच्चास्य गात्रेषु तमिन्द्रं दुःखमाविशत् ॥ १६ ॥

Segmented

तम् इन्द्रम् ब्रह्महत्या आशु गच्छन्तम् अनुगच्छति अपतत् च अस्य गात्रेषु तम् इन्द्रम् दुःखम् आविशत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
ब्रह्महत्या ब्रह्महत्या pos=n,g=f,c=1,n=s
आशु आशु pos=i
गच्छन्तम् गम् pos=va,g=m,c=2,n=s,f=part
अनुगच्छति अनुगम् pos=v,p=3,n=s,l=lat
अपतत् पत् pos=v,p=3,n=s,l=lan
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
गात्रेषु गात्र pos=n,g=n,c=7,n=p
तम् तद् pos=n,g=m,c=2,n=s
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
आविशत् आविश् pos=v,p=3,n=s,l=lan