Original

असंभाव्यं वधं तस्य वृत्रस्य विबुधाधिपः ।चिन्तयानो जगामाशु लोकस्यान्तं महायशाः ॥ १५ ॥

Segmented

असंभाव्यम् वधम् तस्य वृत्रस्य विबुध-अधिपः चिन्तयानो जगाम आशु लोकस्य अन्तम् महा-यशाः

Analysis

Word Lemma Parse
असंभाव्यम् असंभाव्य pos=a,g=m,c=2,n=s
वधम् वध pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
वृत्रस्य वृत्र pos=n,g=m,c=6,n=s
विबुध विबुध pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
चिन्तयानो चिन्तय् pos=va,g=m,c=1,n=s,f=part
जगाम गम् pos=v,p=3,n=s,l=lit
आशु आशु pos=i
लोकस्य लोक pos=n,g=m,c=6,n=s
अन्तम् अन्त pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s