Original

कालाग्निनेव घोरेण दीप्तेनेव महार्चिषा ।प्रतप्तं वृत्रशिरसि जगत्त्रासमुपागमत् ॥ १४ ॥

Segmented

कालाग्निना इव घोरेण दीप्तेन इव महा-अर्चिषा प्रतप्तम् वृत्र-शिरसि जगत् त्रासम् उपागमत्

Analysis

Word Lemma Parse
कालाग्निना कालाग्नि pos=n,g=m,c=3,n=s
इव इव pos=i
घोरेण घोर pos=a,g=m,c=3,n=s
दीप्तेन दीप् pos=va,g=n,c=3,n=s,f=part
इव इव pos=i
महा महत् pos=a,comp=y
अर्चिषा अर्चिस् pos=n,g=n,c=3,n=s
प्रतप्तम् प्रतप् pos=va,g=n,c=1,n=s,f=part
वृत्र वृत्र pos=n,comp=y
शिरसि शिरस् pos=n,g=n,c=7,n=s
जगत् जगन्त् pos=n,g=n,c=1,n=s
त्रासम् त्रास pos=n,g=m,c=2,n=s
उपागमत् उपगम् pos=v,p=3,n=s,l=lun