Original

दृष्ट्वैव चासुरश्रेष्ठं देवास्त्रासमुपागमन् ।कथमेनं वधिष्यामः कथं न स्यात्पराजयः ॥ १२ ॥

Segmented

दृष्ट्वा एव च असुर-श्रेष्ठम् देवाः त्रासम् उपागमन् कथम् एनम् वधिष्यामः कथम् न स्यात् पराजयः

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
एव एव pos=i
pos=i
असुर असुर pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
देवाः देव pos=n,g=m,c=1,n=p
त्रासम् त्रास pos=n,g=m,c=2,n=s
उपागमन् उपगम् pos=v,p=3,n=p,l=lun
कथम् कथम् pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
वधिष्यामः वध् pos=v,p=1,n=p,l=lrt
कथम् कथम् pos=i
pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
पराजयः पराजय pos=n,g=m,c=1,n=s