Original

तेऽपश्यंस्तेजसा भूतं तपन्तमसुरोत्तमम् ।पिबन्तमिव लोकांस्त्रीन्निर्दहन्तमिवाम्बरम् ॥ ११ ॥

Segmented

ते अपश्यन् तेजसा भूतम् तपन्तम् असुर-उत्तमम् पिबन्तम् इव लोकान् त्रीन् निर्दह् इव अम्बरम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
अपश्यन् पश् pos=v,p=3,n=p,l=lan
तेजसा तेजस् pos=n,g=n,c=3,n=s
भूतम् भू pos=va,g=m,c=2,n=s,f=part
तपन्तम् तप् pos=va,g=m,c=2,n=s,f=part
असुर असुर pos=n,comp=y
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
पिबन्तम् पा pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
लोकान् लोक pos=n,g=m,c=2,n=p
त्रीन् त्रि pos=n,g=m,c=2,n=p
निर्दह् निर्दह् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
अम्बरम् अम्बर pos=n,g=n,c=2,n=s