Original

ततः सर्वे महात्मानः सहस्राक्षपुरोगमाः ।तदरण्यमुपाक्रामन्यत्र वृत्रो महासुरः ॥ १० ॥

Segmented

ततः सर्वे महात्मानः सहस्राक्ष-पुरोगमाः तद् अरण्यम् उपाक्रामन् यत्र वृत्रो महा-असुरः

Analysis

Word Lemma Parse
ततः ततस् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
महात्मानः महात्मन् pos=a,g=m,c=1,n=p
सहस्राक्ष सहस्राक्ष pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p
तद् तद् pos=n,g=n,c=2,n=s
अरण्यम् अरण्य pos=n,g=n,c=2,n=s
उपाक्रामन् उपक्रम् pos=v,p=3,n=p,l=lan
यत्र यत्र pos=i
वृत्रो वृत्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
असुरः असुर pos=n,g=m,c=1,n=s