Original

लक्ष्मणस्य तु तद्वाक्यं श्रुत्वा शत्रुनिबर्हणः ।वृत्रघातमशेषेण कथयेत्याह लक्ष्मणम् ॥ १ ॥

Segmented

लक्ष्मणस्य तु तद् वाक्यम् श्रुत्वा शत्रु-निबर्हणः वृत्र-घातम् अशेषेण कथय इति आह लक्ष्मणम्

Analysis

Word Lemma Parse
लक्ष्मणस्य लक्ष्मण pos=n,g=m,c=6,n=s
तु तु pos=i
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
शत्रु शत्रु pos=n,comp=y
निबर्हणः निबर्हण pos=a,g=m,c=1,n=s
वृत्र वृत्र pos=n,comp=y
घातम् घात pos=n,g=m,c=2,n=s
अशेषेण अशेषेण pos=i
कथय कथय् pos=v,p=2,n=s,l=lot
इति इति pos=i
आह अह् pos=v,p=3,n=s,l=lit
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s