Original

तस्य बुद्धिः समुत्पन्ना तपः कुर्यामनुत्तमम् ।तपो हि परमं श्रेयस्तपो हि परमं सुखम् ॥ ९ ॥

Segmented

तस्य बुद्धिः समुत्पन्ना तपः कुर्याम् अनुत्तमम् तपो हि परमम् श्रेयः तपः हि परमम् सुखम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
समुत्पन्ना समुत्पद् pos=va,g=f,c=1,n=s,f=part
तपः तपस् pos=n,g=n,c=2,n=s
कुर्याम् कृ pos=v,p=1,n=s,l=vidhilin
अनुत्तमम् अनुत्तम pos=a,g=n,c=2,n=s
तपो तपस् pos=n,g=n,c=1,n=s
हि हि pos=i
परमम् परम pos=a,g=n,c=1,n=s
श्रेयः श्रेयस् pos=n,g=n,c=1,n=s
तपः तपस् pos=n,g=n,c=1,n=s
हि हि pos=i
परमम् परम pos=a,g=n,c=1,n=s
सुखम् सुख pos=n,g=n,c=1,n=s