Original

तस्मिन्प्रशासति तदा सर्वकामदुघा मही ।रसवन्ति प्रसूतानि मूलानि च फलानि च ॥ ७ ॥

Segmented

तस्मिन् प्रशासति तदा सर्व-कामदुघा मही रसवन्ति प्रसूतानि मूलानि च फलानि च

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
प्रशासति प्रशास् pos=va,g=m,c=7,n=s,f=part
तदा तदा pos=i
सर्व सर्व pos=n,comp=y
कामदुघा कामदुघा pos=n,g=f,c=1,n=s
मही मही pos=n,g=f,c=1,n=s
रसवन्ति रसवत् pos=a,g=n,c=1,n=p
प्रसूतानि प्रसू pos=va,g=n,c=1,n=p,f=part
मूलानि मूल pos=n,g=n,c=1,n=p
pos=i
फलानि फल pos=n,g=n,c=1,n=p
pos=i