Original

विस्तीर्णा योजनशतमुच्छ्रितस्त्रिगुणं ततः ।अनुरागेण लोकांस्त्रीन्स्नेहात्पश्यति सर्वतः ॥ ५ ॥

Segmented

अनुरागेण लोकान् त्रीन् स्नेहात् पश्यति सर्वतः

Analysis

Word Lemma Parse
अनुरागेण अनुराग pos=n,g=m,c=3,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
त्रीन् त्रि pos=n,g=m,c=2,n=p
स्नेहात् स्नेह pos=n,g=m,c=5,n=s
पश्यति दृश् pos=v,p=3,n=s,l=lat
सर्वतः सर्वतस् pos=i