Original

श्रूयते हि पुरावृत्तं वासवे सुमहात्मनि ।ब्रह्महत्यावृतः शक्रो हयमेधेन पावितः ॥ ३ ॥

Segmented

श्रूयते हि पुरावृत्तम् वासवे सु महात्मनि ब्रह्महत्या-आवृतः शक्रो हयमेधेन पावितः

Analysis

Word Lemma Parse
श्रूयते श्रु pos=v,p=3,n=s,l=lat
हि हि pos=i
पुरावृत्तम् पुरावृत्त pos=n,g=n,c=1,n=s
वासवे वासव pos=n,g=m,c=7,n=s
सु सु pos=i
महात्मनि महात्मन् pos=a,g=m,c=7,n=s
ब्रह्महत्या ब्रह्महत्या pos=n,comp=y
आवृतः आवृ pos=va,g=m,c=1,n=s,f=part
शक्रो शक्र pos=n,g=m,c=1,n=s
हयमेधेन हयमेध pos=n,g=m,c=3,n=s
पावितः पावय् pos=va,g=m,c=1,n=s,f=part