Original

अश्वमेधो महायज्ञः पावनः सर्वपाप्मनाम् ।पावनस्तव दुर्धर्षो रोचतां क्रतुपुंगवः ॥ २ ॥

Segmented

अश्वमेधो महा-यज्ञः पावनः सर्व-पाप्मनाम् पावनः ते दुर्धर्षो रोचताम् क्रतु-पुंगवः

Analysis

Word Lemma Parse
अश्वमेधो अश्वमेध pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
पावनः पावन pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
पाप्मनाम् पाप्मन् pos=n,g=m,c=6,n=p
पावनः पावन pos=a,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
दुर्धर्षो दुर्धर्ष pos=a,g=m,c=1,n=s
रोचताम् रुच् pos=v,p=3,n=s,l=lot
क्रतु क्रतु pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s