Original

स त्वं प्रसादं लोकानां कुरुष्व सुमहायशः ।त्वत्कृतेन हि सर्वं स्यात्प्रशान्तमजरं जगत् ॥ १६ ॥

Segmented

स त्वम् प्रसादम् लोकानाम् कुरुष्व सु महा-यशः त्वद्-कृतेन हि सर्वम् स्यात् प्रशान्तम् अजरम् जगत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
लोकानाम् लोक pos=n,g=m,c=6,n=p
कुरुष्व कृ pos=v,p=2,n=s,l=lot
सु सु pos=i
महा महत् pos=a,comp=y
यशः यशस् pos=n,g=m,c=8,n=s
त्वद् त्वद् pos=n,comp=y
कृतेन कृत pos=n,g=n,c=3,n=s
हि हि pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
प्रशान्तम् प्रशम् pos=va,g=n,c=1,n=s,f=part
अजरम् अजर pos=a,g=n,c=1,n=s
जगत् जगन्त् pos=n,g=n,c=1,n=s