Original

यदा हि प्रीतिसंयोगं त्वया विष्णो समागतः ।तदा प्रभृति लोकानां नाथत्वमुपलब्धवान् ॥ १५ ॥

Segmented

यदा हि प्रीति-संयोगम् त्वया विष्णो समागतः तदा प्रभृति लोकानाम् नाथ-त्वम् उपलब्धवान्

Analysis

Word Lemma Parse
यदा यदा pos=i
हि हि pos=i
प्रीति प्रीति pos=n,comp=y
संयोगम् संयोग pos=n,g=m,c=2,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
विष्णो विष्णु pos=n,g=m,c=8,n=s
समागतः समागम् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
प्रभृति प्रभृति pos=i
लोकानाम् लोक pos=n,g=m,c=6,n=p
नाथ नाथ pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
उपलब्धवान् उपलभ् pos=va,g=m,c=1,n=s,f=part