Original

त्वं चैनं परमोदारमुपेक्षसि महाबल ।क्षणं हि न भवेद्वृत्रः क्रुद्धे त्वयि सुरेश्वर ॥ १४ ॥

Segmented

त्वम् च एनम् परम-उदारम् उपेक्षसि महा-बल क्षणम् हि न भवेद् वृत्रः क्रुद्धे त्वयि सुरेश्वर

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
परम परम pos=a,comp=y
उदारम् उदार pos=a,g=m,c=2,n=s
उपेक्षसि उपेक्ष् pos=v,p=2,n=s,l=lat
महा महत् pos=a,comp=y
बल बल pos=n,g=m,c=8,n=s
क्षणम् क्षण pos=n,g=m,c=2,n=s
हि हि pos=i
pos=i
भवेद् भू pos=v,p=3,n=s,l=vidhilin
वृत्रः वृत्र pos=n,g=m,c=1,n=s
क्रुद्धे क्रुध् pos=va,g=m,c=7,n=s,f=part
त्वयि त्वद् pos=n,g=,c=7,n=s
सुरेश्वर सुरेश्वर pos=n,g=m,c=8,n=s