Original

यद्यसौ तप आतिष्ठेद्भूय एव सुरेश्वर ।यावल्लोका धरिष्यन्ति तावदस्य वशानुगाः ॥ १३ ॥

Segmented

यदि असौ तप आतिष्ठेद् भूय एव सुरेश्वर यावत् लोकाः धरिष्यन्ति तावद् अस्य वश-अनुगाः

Analysis

Word Lemma Parse
यदि यदि pos=i
असौ अदस् pos=n,g=m,c=1,n=s
तप तपस् pos=n,g=n,c=2,n=s
आतिष्ठेद् आस्था pos=v,p=3,n=s,l=vidhilin
भूय भूयस् pos=i
एव एव pos=i
सुरेश्वर सुरेश्वर pos=n,g=m,c=8,n=s
यावत् यावत् pos=i
लोकाः लोक pos=n,g=m,c=1,n=p
धरिष्यन्ति धृ pos=v,p=3,n=p,l=lrt
तावद् तावत् pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
वश वश pos=n,comp=y
अनुगाः अनुग pos=a,g=m,c=1,n=p