Original

तपस्यता महाबाहो लोका वृत्रेण निर्जिताः ।बलवान्स हि धर्मात्मा नैनं शक्ष्यामि बाधितुम् ॥ १२ ॥

Segmented

तपस्यता महा-बाहो लोका वृत्रेण निर्जिताः बलवान् स हि धर्म-आत्मा न एनम् शक्ष्यामि बाधितुम्

Analysis

Word Lemma Parse
तपस्यता तपस्य् pos=va,g=m,c=3,n=s,f=part
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
लोका लोक pos=n,g=m,c=1,n=p
वृत्रेण वृत्र pos=n,g=m,c=3,n=s
निर्जिताः निर्जि pos=va,g=m,c=1,n=p,f=part
बलवान् बलवत् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
शक्ष्यामि शक् pos=v,p=1,n=s,l=lrt
बाधितुम् बाध् pos=vi