Original

तपस्तप्यति वृत्रे तु वासवः परमार्तवत् ।विष्णुं समुपसंक्रम्य वाक्यमेतदुवाच ह ॥ ११ ॥

Segmented

तपः तपति वृत्रे तु वासवः परम-आर्त-वत् विष्णुम् समुपसंक्रम्य वाक्यम् एतद् उवाच ह

Analysis

Word Lemma Parse
तपः तपस् pos=n,g=n,c=2,n=s
तपति तप् pos=va,g=m,c=7,n=s,f=part
वृत्रे वृत्र pos=n,g=m,c=7,n=s
तु तु pos=i
वासवः वासव pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
आर्त आर्त pos=a,comp=y
वत् वत् pos=i
विष्णुम् विष्णु pos=n,g=m,c=2,n=s
समुपसंक्रम्य समुपसंक्रम् pos=vi
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i