Original

सोमश्च राजसूयेन इष्ट्वा धर्मेण धर्मवित् ।प्राप्तश्च सर्वलोकानां कीर्तिं स्थानं च शाश्वतम् ॥ ६ ॥

Segmented

सोमः च राजसूयेन इष्ट्वा धर्मेण धर्म-विद् प्राप्तः च सर्व-लोकानाम् कीर्तिम् स्थानम् च शाश्वतम्

Analysis

Word Lemma Parse
सोमः सोम pos=n,g=m,c=1,n=s
pos=i
राजसूयेन राजसूय pos=n,g=m,c=3,n=s
इष्ट्वा यज् pos=vi
धर्मेण धर्म pos=n,g=m,c=3,n=s
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
pos=i
सर्व सर्व pos=n,comp=y
लोकानाम् लोक pos=n,g=m,c=6,n=p
कीर्तिम् कीर्ति pos=n,g=f,c=2,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
pos=i
शाश्वतम् शाश्वत pos=a,g=n,c=2,n=s