Original

उवाच च शुभां वाणीं कैकेय्या नन्दिवर्धनम् ।प्रीतोऽस्मि परितुष्टोऽस्मि तवाद्य वचनेन हि ॥ १६ ॥

Segmented

उवाच च शुभाम् वाणीम् कैकेय्या नन्दि-वर्धनम् प्रीतो ऽस्मि परितुष्टो ऽस्मि ते अद्य वचनेन हि

Analysis

Word Lemma Parse
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
शुभाम् शुभ pos=a,g=f,c=2,n=s
वाणीम् वाणी pos=n,g=f,c=2,n=s
कैकेय्या कैकेयी pos=n,g=f,c=6,n=s
नन्दि नन्दि pos=n,comp=y
वर्धनम् वर्धन pos=a,g=m,c=2,n=s
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
परितुष्टो परितुष् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
अद्य अद्य pos=i
वचनेन वचन pos=n,g=n,c=3,n=s
हि हि pos=i