Original

स त्वमेवंविधं यज्ञमाहर्तासि कथं नृप ।पृथिव्यां राजवंशानां विनाशो यत्र दृश्यते ॥ १२ ॥

Segmented

स त्वम् एवंविधम् यज्ञम् आहर्तासि कथम् नृप पृथिव्याम् राज-वंशानाम् विनाशो यत्र दृश्यते

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
एवंविधम् एवंविध pos=a,g=m,c=2,n=s
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
आहर्तासि आहृ pos=v,p=2,n=s,l=lrt
कथम् कथम् pos=i
नृप नृप pos=n,g=m,c=8,n=s
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
राज राजन् pos=n,comp=y
वंशानाम् वंश pos=n,g=m,c=6,n=p
विनाशो विनाश pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat