Original

अभिवाद्याब्रवीद्रामो महर्षिं कुम्भसंभवम् ।आपृच्छे त्वां गमिष्यामि मामनुज्ञातुमर्हसि ॥ ६ ॥

Segmented

अभिवाद्य अब्रवीत् रामो महा-ऋषिम् कुम्भसंभवम् आपृच्छे त्वाम् गमिष्यामि माम् अनुज्ञातुम् अर्हसि

Analysis

Word Lemma Parse
अभिवाद्य अभिवादय् pos=vi
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
रामो राम pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
कुम्भसंभवम् कुम्भसम्भव pos=n,g=m,c=2,n=s
आपृच्छे आप्रच्छ् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
माम् मद् pos=n,g=,c=2,n=s
अनुज्ञातुम् अनुज्ञा pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat