Original

प्रभाते काल्यमुत्थाय कृत्वाह्निकमरिंदमः ।ऋषिं समभिचक्राम गमनाय रघूत्तमः ॥ ५ ॥

Segmented

प्रभाते काल्यम् उत्थाय कृत्वा आह्निकम् अरिंदमः ऋषिम् समभिचक्राम गमनाय रघूत्तमः

Analysis

Word Lemma Parse
प्रभाते प्रभात pos=n,g=n,c=7,n=s
काल्यम् काल्यम् pos=i
उत्थाय उत्था pos=vi
कृत्वा कृ pos=vi
आह्निकम् आह्निक pos=n,g=m,c=2,n=s
अरिंदमः अरिंदम pos=a,g=m,c=1,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
समभिचक्राम समभिक्रम् pos=v,p=3,n=s,l=lit
गमनाय गमन pos=n,g=n,c=4,n=s
रघूत्तमः रघूत्तम pos=n,g=m,c=1,n=s