Original

स भुक्तवान्नरश्रेष्ठस्तदन्नममृतोपमम् ।प्रीतश्च परितुष्टश्च तां रात्रिं समुपावसत् ॥ ४ ॥

Segmented

स भुक्तः नर-श्रेष्ठः तत् अन्नम् अमृत-उपमम् प्रीतः च परितुष्टः च ताम् रात्रिम् समुपावसत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भुक्तः भुज् pos=va,g=m,c=1,n=s,f=part
नर नर pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
अन्नम् अन्न pos=n,g=n,c=2,n=s
अमृत अमृत pos=n,comp=y
उपमम् उपम pos=a,g=n,c=2,n=s
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
pos=i
परितुष्टः परितुष् pos=va,g=m,c=1,n=s,f=part
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
रात्रिम् रात्रि pos=n,g=f,c=2,n=s
समुपावसत् समुपवस् pos=v,p=3,n=s,l=lan