Original

अस्यागस्त्यो बहुगुणं फलमूलं तथौषधीः ।शाकानि च पवित्राणि भोजनार्थमकल्पयत् ॥ ३ ॥

Segmented

अस्य अगस्त्यः बहुगुणम् फल-मूलम् तथा ओषधीः शाकानि च पवित्राणि भोजन-अर्थम् अकल्पयत्

Analysis

Word Lemma Parse
अस्य इदम् pos=n,g=m,c=6,n=s
अगस्त्यः अगस्त्य pos=n,g=m,c=1,n=s
बहुगुणम् बहुगुण pos=a,g=n,c=2,n=s
फल फल pos=n,comp=y
मूलम् मूल pos=n,g=n,c=2,n=s
तथा तथा pos=i
ओषधीः ओषधि pos=n,g=f,c=2,n=p
शाकानि शाक pos=n,g=n,c=2,n=p
pos=i
पवित्राणि पवित्र pos=a,g=n,c=2,n=p
भोजन भोजन pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अकल्पयत् कल्पय् pos=v,p=3,n=s,l=lan