Original

तत्रोदकमुपस्पृश्य संध्यामन्वास्य पश्चिमाम् ।आश्रमं प्राविशद्रामः कुम्भयोनेर्महात्मनः ॥ २ ॥

Segmented

तत्र उदकम् उपस्पृश्य संध्याम् अन्वास्य पश्चिमाम् आश्रमम् प्राविशद् रामः कुम्भयोनेः महात्मनः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
उदकम् उदक pos=n,g=n,c=2,n=s
उपस्पृश्य उपस्पृश् pos=vi
संध्याम् संध्या pos=n,g=f,c=2,n=s
अन्वास्य अन्वास् pos=vi
पश्चिमाम् पश्चिम pos=a,g=f,c=2,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
प्राविशद् प्रविश् pos=v,p=3,n=s,l=lan
रामः राम pos=n,g=m,c=1,n=s
कुम्भयोनेः कुम्भयोनि pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s