Original

लक्ष्मणं भरतं चैव गत्वा तौ लघुविक्रमौ ।ममागमनमाख्याय शब्दापय च मा चिरम् ॥ १९ ॥

Segmented

लक्ष्मणम् भरतम् च एव गत्वा तौ लघु-विक्रमौ

Analysis

Word Lemma Parse
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
भरतम् भरत pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
गत्वा गम् pos=vi
तौ तद् pos=n,g=m,c=2,n=d
लघु लघु pos=a,comp=y
विक्रमौ विक्रम pos=n,g=m,c=2,n=d