Original

ततो विसृज्य रुचिरं पुष्पकं कामगामिनम् ।कक्ष्यान्तरविनिक्षिप्तं द्वाःस्थं रामोऽब्रवीद्वचः ॥ १८ ॥

Segmented

ततो विसृज्य रुचिरम् पुष्पकम् काम-गामिनम् कक्ष्या-अन्तर-विनिक्षिप्तम् द्वाःस्थम् रामो ऽब्रवीद् वचः

Analysis

Word Lemma Parse
ततो ततस् pos=i
विसृज्य विसृज् pos=vi
रुचिरम् रुचिर pos=a,g=m,c=2,n=s
पुष्पकम् पुष्पक pos=n,g=m,c=2,n=s
काम काम pos=n,comp=y
गामिनम् गामिन् pos=a,g=m,c=2,n=s
कक्ष्या कक्ष्या pos=n,comp=y
अन्तर अन्तर pos=n,comp=y
विनिक्षिप्तम् विनिक्षिप् pos=va,g=m,c=2,n=s,f=part
द्वाःस्थम् द्वाःस्थ pos=n,g=m,c=2,n=s
रामो राम pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
वचः वचस् pos=n,g=n,c=2,n=s