Original

स्वस्थः स ददृशे रामः पुष्पके हेमभूषिते ।शशी मेघसमीपस्थो यथा जलधरागमे ॥ १६ ॥

Segmented

स्वस्थः स ददृशे रामः पुष्पके हेम-भूषिते शशी मेघ-समीप-स्थः यथा जलधर-आगमे

Analysis

Word Lemma Parse
स्वस्थः स्वस्थ pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
ददृशे दृश् pos=v,p=3,n=s,l=lit
रामः राम pos=n,g=m,c=1,n=s
पुष्पके पुष्पक pos=n,g=n,c=7,n=s
हेम हेमन् pos=n,comp=y
भूषिते भूषय् pos=va,g=n,c=7,n=s,f=part
शशी शशिन् pos=n,g=m,c=1,n=s
मेघ मेघ pos=n,comp=y
समीप समीप pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
यथा यथा pos=i
जलधर जलधर pos=n,comp=y
आगमे आगम pos=n,g=m,c=7,n=s