Original

अभिवाद्य मुनिश्रेष्ठं तांश्च सर्वांस्तपोधनान् ।अध्यारोहत्तदव्यग्रः पुष्पकं हेमभूषितम् ॥ १४ ॥

Segmented

अभिवाद्य मुनि-श्रेष्ठम् तान् च सर्वान् तपोधनान् अध्यारोहत् तद् अव्यग्रः पुष्पकम् हेम-भूषितम्

Analysis

Word Lemma Parse
अभिवाद्य अभिवादय् pos=vi
मुनि मुनि pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
तान् तद् pos=n,g=m,c=2,n=p
pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
तपोधनान् तपोधन pos=a,g=m,c=2,n=p
अध्यारोहत् अध्यारुह् pos=v,p=3,n=s,l=lan
तद् तद् pos=n,g=n,c=2,n=s
अव्यग्रः अव्यग्र pos=a,g=m,c=1,n=s
पुष्पकम् पुष्पक pos=n,g=n,c=2,n=s
हेम हेमन् pos=n,comp=y
भूषितम् भूषय् pos=va,g=n,c=2,n=s,f=part