Original

एवमुक्तस्तु मुनिना प्राञ्जलिः प्रग्रहो नृपः ।अभ्यवादयत प्राज्ञस्तमृषिं पुण्यशीलिनम् ॥ १३ ॥

Segmented

एवम् उक्तवान् तु मुनिना प्राञ्जलिः प्रग्रहो नृपः अभ्यवादयत प्राज्ञः तम् ऋषिम् पुण्य-शीलिनम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
मुनिना मुनि pos=n,g=m,c=3,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
प्रग्रहो प्रग्रह pos=a,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
अभ्यवादयत अभिवादय् pos=v,p=3,n=s,l=lan
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
पुण्य पुण्य pos=n,comp=y
शीलिनम् शीलिन् pos=a,g=m,c=2,n=s