Original

गच्छ चारिष्टमव्यग्रः पन्थानमकुतोभयम् ।प्रशाधि राज्यं धर्मेण गतिर्हि जगतो भवान् ॥ १२ ॥

Segmented

गच्छ च अरिष्टम् अव्यग्रः पन्थानम् अकुतोभयम् प्रशाधि राज्यम् धर्मेण गतिः हि जगतो भवान्

Analysis

Word Lemma Parse
गच्छ गम् pos=v,p=2,n=s,l=lot
pos=i
अरिष्टम् अरिष्ट pos=a,g=m,c=2,n=s
अव्यग्रः अव्यग्र pos=a,g=m,c=1,n=s
पन्थानम् पथिन् pos=n,g=,c=2,n=s
अकुतोभयम् अकुतोभय pos=a,g=m,c=2,n=s
प्रशाधि प्रशास् pos=v,p=2,n=s,l=lot
राज्यम् राज्य pos=n,g=n,c=2,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
गतिः गति pos=n,g=f,c=1,n=s
हि हि pos=i
जगतो जगन्त् pos=n,g=n,c=6,n=s
भवान् भवत् pos=a,g=m,c=1,n=s