Original

ये च त्वां घोरचक्षुर्भिरीक्षन्ते प्राणिनो भुवि ।हतास्ते यमदण्डेन सद्यो निरयगामिनः ॥ ११ ॥

Segmented

ये च त्वाम् घोर-चक्षुस् ईक्षन्ते प्राणिनो भुवि हताः ते यम-दण्डेन सद्यो निरय-गामिनः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
घोर घोर pos=a,comp=y
चक्षुस् चक्षुस् pos=n,g=n,c=3,n=p
ईक्षन्ते ईक्ष् pos=v,p=3,n=p,l=lat
प्राणिनो प्राणिन् pos=n,g=m,c=1,n=p
भुवि भू pos=n,g=f,c=7,n=s
हताः हन् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
यम यम pos=n,comp=y
दण्डेन दण्ड pos=n,g=m,c=3,n=s
सद्यो सद्यस् pos=i
निरय निरय pos=n,comp=y
गामिनः गामिन् pos=a,g=m,c=1,n=p