Original

मुहूर्तमपि राम त्वां ये नु पश्यन्ति केचन ।पाविताः स्वर्गभूतास्ते पूज्यन्ते दिवि दैवतैः ॥ १० ॥

Segmented

मुहूर्तम् अपि राम त्वाम् ये नु पश्यन्ति केचन पाविताः स्वर्ग-भूताः ते पूज्यन्ते दिवि दैवतैः

Analysis

Word Lemma Parse
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
अपि अपि pos=i
राम राम pos=n,g=m,c=8,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
नु नु pos=i
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
केचन कश्चन pos=n,g=m,c=1,n=p
पाविताः पावय् pos=va,g=m,c=1,n=p,f=part
स्वर्ग स्वर्ग pos=n,comp=y
भूताः भू pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
पूज्यन्ते पूजय् pos=v,p=3,n=p,l=lat
दिवि दिव् pos=n,g=m,c=7,n=s
दैवतैः दैवत pos=n,g=n,c=3,n=p