Original

ऋषेर्वचनमाज्ञाय रामः संध्यामुपासितुम् ।उपाक्रामत्सरः पुण्यमप्सरोभिर्निषेवितम् ॥ १ ॥

Segmented

ऋषेः वचनम् आज्ञाय रामः संध्याम् उपासितुम् उपाक्रामत् सरः पुण्यम् अप्सरोभिः निषेवितम्

Analysis

Word Lemma Parse
ऋषेः ऋषि pos=n,g=m,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
आज्ञाय आज्ञा pos=vi
रामः राम pos=n,g=m,c=1,n=s
संध्याम् संध्या pos=n,g=f,c=2,n=s
उपासितुम् उपास् pos=vi
उपाक्रामत् उपक्रम् pos=v,p=3,n=s,l=lan
सरः सरस् pos=n,g=n,c=2,n=s
पुण्यम् पुण्य pos=a,g=n,c=2,n=s
अप्सरोभिः अप्सरस् pos=n,g=f,c=3,n=p
निषेवितम् निषेव् pos=va,g=n,c=2,n=s,f=part