Original

सर्वसत्त्वानि यानीह स्थावराणि चराणि च ।महता पांसुवर्षेण नाशं यास्यन्ति सर्वशः ॥ ९ ॥

Segmented

सर्व-सत्त्वानि यानि इह स्थावराणि चराणि च महता पांसु-वर्षेण नाशम् यास्यन्ति सर्वशः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
सत्त्वानि सत्त्व pos=n,g=n,c=1,n=p
यानि यद् pos=n,g=n,c=1,n=p
इह इह pos=i
स्थावराणि स्थावर pos=a,g=n,c=1,n=p
चराणि चर pos=a,g=n,c=1,n=p
pos=i
महता महत् pos=a,g=m,c=3,n=s
पांसु पांसु pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
नाशम् नाश pos=n,g=m,c=2,n=s
यास्यन्ति या pos=v,p=3,n=p,l=lrt
सर्वशः सर्वशस् pos=i