Original

समन्ताद्योजनशतं विषयं चास्य दुर्मतेः ।धक्ष्यते पांसुवर्षेण महता पाकशासनः ॥ ८ ॥

Segmented

समन्ताद् योजन-शतम् विषयम् च अस्य दुर्मतेः धक्ष्यते पांसु-वर्षेण महता पाकशासनः

Analysis

Word Lemma Parse
समन्ताद् समन्तात् pos=i
योजन योजन pos=n,comp=y
शतम् शत pos=n,g=n,c=2,n=s
विषयम् विषय pos=n,g=n,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
दुर्मतेः दुर्मति pos=a,g=m,c=6,n=s
धक्ष्यते दह् pos=v,p=3,n=s,l=lrt
पांसु पांसु pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
पाकशासनः पाकशासन pos=n,g=m,c=1,n=s