Original

सप्तरात्रेण राजासौ सभृत्यबलवाहनः ।पापकर्मसमाचारो वधं प्राप्स्यति दुर्मतिः ॥ ७ ॥

Segmented

सप्त-रात्रेण राजा असौ स भृत्य-बल-वाहनः पाप-कर्म-समाचारः वधम् प्राप्स्यति दुर्मतिः

Analysis

Word Lemma Parse
सप्त सप्तन् pos=n,comp=y
रात्रेण रात्र pos=n,g=m,c=3,n=s
राजा राजन् pos=n,g=m,c=1,n=s
असौ अदस् pos=n,g=m,c=1,n=s
pos=i
भृत्य भृत्य pos=n,comp=y
बल बल pos=n,comp=y
वाहनः वाहन pos=n,g=m,c=1,n=s
पाप पाप pos=a,comp=y
कर्म कर्मन् pos=n,comp=y
समाचारः समाचार pos=n,g=m,c=1,n=s
वधम् वध pos=n,g=m,c=2,n=s
प्राप्स्यति प्राप् pos=v,p=3,n=s,l=lrt
दुर्मतिः दुर्मति pos=a,g=m,c=1,n=s