Original

यस्मात्स कृतवान्पापमीदृशं घोरदर्शनम् ।तस्मात्प्राप्स्यति दुर्मेधाः फलं पापस्य कर्मणः ॥ ६ ॥

Segmented

यस्मात् स कृतवान् पापम् ईदृशम् घोर-दर्शनम् तस्मात् प्राप्स्यति दुर्मेधाः फलम् पापस्य कर्मणः

Analysis

Word Lemma Parse
यस्मात् यस्मात् pos=i
तद् pos=n,g=m,c=1,n=s
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
पापम् पाप pos=n,g=n,c=2,n=s
ईदृशम् ईदृश pos=a,g=n,c=2,n=s
घोर घोर pos=a,comp=y
दर्शनम् दर्शन pos=n,g=n,c=2,n=s
तस्मात् तस्मात् pos=i
प्राप्स्यति प्राप् pos=v,p=3,n=s,l=lrt
दुर्मेधाः दुर्मेधस् pos=a,g=m,c=1,n=s
फलम् फल pos=n,g=n,c=2,n=s
पापस्य पाप pos=a,g=n,c=6,n=s
कर्मणः कर्मन् pos=n,g=n,c=6,n=s