Original

क्षयोऽस्य दुर्मतेः प्राप्तः सानुगस्य दुरात्मनः ।यः प्रदीप्तां हुताशस्य शिखां वै स्प्रष्टुमिच्छति ॥ ५ ॥

Segmented

क्षयो ऽस्य दुर्मतेः प्राप्तः स अनुगस्य दुरात्मनः यः प्रदीप्ताम् हुताशस्य शिखाम् वै स्प्रष्टुम् इच्छति

Analysis

Word Lemma Parse
क्षयो क्षय pos=n,g=m,c=1,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
दुर्मतेः दुर्मति pos=a,g=m,c=6,n=s
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
pos=i
अनुगस्य अनुग pos=a,g=m,c=6,n=s
दुरात्मनः दुरात्मन् pos=a,g=m,c=6,n=s
यः यद् pos=n,g=m,c=1,n=s
प्रदीप्ताम् प्रदीप् pos=va,g=f,c=2,n=s,f=part
हुताशस्य हुताश pos=n,g=m,c=6,n=s
शिखाम् शिखा pos=n,g=f,c=2,n=s
वै वै pos=i
स्प्रष्टुम् स्पृश् pos=vi
इच्छति इष् pos=v,p=3,n=s,l=lat