Original

पश्यध्वं विपरीतस्य दण्डस्याविदितात्मनः ।विपत्तिं घोरसंकाशां क्रुद्धामग्निशिखामिव ॥ ४ ॥

Segmented

पश्यध्वम् विपरीतस्य दण्डस्य अविदित-आत्मनः विपत्तिम् घोर-संकाशाम् क्रुद्धाम् अग्नि-शिखाम् इव

Analysis

Word Lemma Parse
पश्यध्वम् पश् pos=v,p=2,n=p,l=lot
विपरीतस्य विपरीत pos=a,g=m,c=6,n=s
दण्डस्य दण्ड pos=n,g=m,c=6,n=s
अविदित अविदित pos=a,comp=y
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
विपत्तिम् विपत्ति pos=n,g=f,c=2,n=s
घोर घोर pos=a,comp=y
संकाशाम् संकाश pos=n,g=f,c=2,n=s
क्रुद्धाम् क्रुध् pos=va,g=f,c=2,n=s,f=part
अग्नि अग्नि pos=n,comp=y
शिखाम् शिखा pos=n,g=f,c=2,n=s
इव इव pos=i