Original

तस्य रोषः समभवत्क्षुधार्तस्य विशेषतः ।निर्दहन्निव लोकांस्त्रीञ्शिष्यांश्चेदमुवाच ह ॥ ३ ॥

Segmented

तस्य रोषः समभवत् क्षुधा-आर्तस्य विशेषतः निर्दहन्न् इव लोकान् त्रीन् शिष्यान् च इदम् उवाच ह

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
रोषः रोष pos=n,g=m,c=1,n=s
समभवत् सम्भू pos=v,p=3,n=s,l=lan
क्षुधा क्षुधा pos=n,comp=y
आर्तस्य आर्त pos=a,g=m,c=6,n=s
विशेषतः विशेषतः pos=i
निर्दहन्न् निर्दह् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
लोकान् लोक pos=n,g=m,c=2,n=p
त्रीन् त्रि pos=n,g=m,c=2,n=p
शिष्यान् शिष्य pos=n,g=m,c=2,n=p
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i