Original

स तैरृषिभिरभ्यस्तः सहितैर्ब्रह्मसत्तमैः ।रविरस्तं गतो राम गच्छोदकमुपस्पृश ॥ २१ ॥

Segmented

स तैः ऋषिभिः अभ्यस्तः सहितैः ब्रह्म-सत्तमैः रविः अस्तम् गतो राम गच्छ उदकम् उपस्पृश

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
अभ्यस्तः अभ्यस् pos=va,g=m,c=1,n=s,f=part
सहितैः सहित pos=a,g=m,c=3,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
सत्तमैः सत्तम pos=a,g=m,c=3,n=p
रविः रवि pos=n,g=m,c=1,n=s
अस्तम् अस्त pos=n,g=m,c=2,n=s
गतो गम् pos=va,g=m,c=1,n=s,f=part
राम राम pos=n,g=m,c=8,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
उदकम् उदक pos=n,g=n,c=2,n=s
उपस्पृश उपस्पृश् pos=v,p=2,n=s,l=lot